कक्षा 6 संस्कृत वायरल पेपर प्रतिभा पर्व परीक्षा 2022 – Pratibha Parv
प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-( प्रश्नों के उत्तर एक शब्द में लिखिए) (क) कस्मिन् मासे स्वतन्त्रतादिवसः भवति?उत्तरम् – अगस्तमासे(ख) वस्तूनि केन शीतलानि भवन्ति ?उत्तरम् – हिमशीतकम्।(ग) वयं कस्य सेवार्थ निरंतरं चलिष्यामः ?उत्तरम् – लोक सेवार्थं ।(घ) धनिकः किम् अयच्छत् ?उत्तरम् – मिष्ठान्नं।(ङ) सिक्खधर्मस्य प्रवर्तकः कः?उत्तरम् – गुरुनानकः।(च) कार्याणि केन सिध्यन्ति?उत्तरम् – उद्यमेन हि।(छ) व्यापारिणां …