Class 10 Sanskrit वार्षिक परीक्षा 2024 Annual Paper mp board

वार्षिक परीक्षा 2024 Annual Paper
कक्षा – 10वीं
विषय – संस्कृत

समय -2:30 घण्टे

पूर्णांक 80

निर्देश – 1. सभी प्रश्न अनिवार्य हैं | प्रश्न क्रमांक 5 से प्रत्येक प्रश्न में आंतरिक विकल्प दिए गए हैं |

2. प्रश्न क्रमांक 1 से 4 तक प्रत्येक प्रश्न पर बहु विकल्पीय प्रश्न हैं |

3. प्रश्न क्रमांक 5 से 14 तक प्रत्येक प्रश्न पर 2 अंक आबंटित है | शब्द सीमा 30 शब्द

4. प्रश्न क्रमांक 15 से 18 तक प्रत्येक प्रश्न पर 3 अंक आबंटित है | शब्द सीमा 75 शब्द

5. प्रश्न क्रमांक 19 से अंत तक प्रत्येक प्रश्न पर 4 अंक आबंटित है | शब्द सीमा 120 शब्द


प्रश्न. 1 उचित विकल्प चित्वा लिखत

(i) “पठितः’ इत्यस्मिन् पदे प्रत्ययः अस्ति
(अ) क्त (ब) क्तवतु
(स) कत्वा
(द) शतृ

(ii) ‘धनवान’ इत्यस्मिन् पदे प्रत्ययः अस्ति
(अ) मतुत (ब) क्तिन
(द) स्त्री (स) मतुप

(iii) ‘अजा’ इत्यस्मिन् पदे प्रत्ययः अस्तिअ) टाप (ब) जाप (स) भाप (द) ज्ञाप

(iv) ‘ल्यप् प्रत्ययस्य उदाहरणम् अस्ति
(अ) विहस्य (ब) गतः (स) हन्तुं (द) गमनीयः

(v) ‘कुण्डलः सदाचारी ब्राह्मणः आसीत्’ इत्यस्मिन् वाक्ये विशेषणपदम् अस्ति
(अ) कुण्डलः (ब) सदाचारी ब्राह्मणः (स) आसीत् (द) कोऽपि नास्ति

(vi) ‘श्रवणः पितृभक्तः आसीत् इत्यस्मिन् वाक्ये विशेष्य पदम् अस्ति
अ) श्रवणः
(ब) पितृभक्तः (स) आसीत् (द) कोऽपि नास्ति

(vii) ‘वृद्धा धेनुः दुग्धं न ददालि’ इत्यस्मिन् वाक्ये विशेष्य पदम् अस्ति
(अ) वृद्धा ((ब) धेनुः(स) दुग्धं
(द) ददाति

प्रश्न.2 एकपदेन उत्तरं संस्कृत भाषायां लिखत

(1) गुणी किं वेत्ति ?
(ii) मनुष्याणां महान् रिपुः कः ?
(iii) कृषकायः कः आसीय ?
(iv) ‘कृतज्ञता पदस्य विलोमपदं किम्?
(v) ‘मुखम्’ इत्यस्य पदस्य पर्यायपदं लिखत?
(vi) ‘सुलभः’ पदस्य विलोमपदं किम्?
(vii) सूर्यः’ पदस्य पर्यायपदं लिखत?

प्रश्न.3. रिक्त स्थानानि पूरयत –

(1) ‘फल’ शब्दस्य द्वितीया विभक्तेः शब्दरूपं अस्ति। (फलं/फला)
(ii) ‘रमा’ शब्दस्य तृतीया विभक्तः शब्दरूपं …… अस्ति। (रमां/रमयां)
(iii) ‘बालकात’ पदे विभक्ति अस्ति। (चतुर्थी/पंचमी)
(iv) ‘मुनौ’ पदे विभक्ति …… अस्ति। (तृतीया/ सप्तमी)
(v) ‘प्राचार्यः’ पदे उपसर्गः अस्ति। (प्र/प्रा)
(vi), ‘संस्कारः पदे उपसर्गः अस्ति। (सम्/सन्)

प्रश्न 4 शुद्धवाक्यानां समक्षम् ‘आम’ अशुद्धवाक्यानां समक्षम् ‘न’ इति लिखत

(1) ‘अवदन्’ इत्यस्मिन् पदे एकवचनम् अस्ति ।
(ii) ‘पठन्ति’ इत्यस्मिन् पदे बहुवचनम् अस्ति।
(iii) ‘पास्यति’ पदे लट्लकारः अस्ति ।
(iv) ‘हनिष्यति’ पदे’ ‘हन्’ धातुः अस्ति।
(v) ‘कथा’ अव्ययपदम् अस्ति।
(vi) ‘इदानीम् अव्ययपदम् अस्ति।

प्रश्न 5 युग्म मेलनं कुरुत

(i) सज्जनः     (क) इत्यादिः
(ii) मनः + हरः (ख) अव्ययीभाव
(iii) पीताम्बरः (ग) मनोहर
(iv) यथाशक्ति (घ) गुणसन्धि
(v) महेशः (ङ) बहुव्रीहि
(vi) यणसन्धिः (च) व्यंजनसन्धिः

प्रश्न. 6.जनः किमर्थं पदातिः गच्छति?

अथवा

व्याघ्रः किं विचार्य पलायितः?

प्रश्न.7.  कवि कुत्र सञ्चरणं कर्तुम् इच्छति?

अथवा अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवन्ति?

प्रश्न.8   अस्माभिः कीदृशः वृक्षः सेवितव्यः?
अथवा
जरा करय सकाशं सहसा न समधिरोहति?

प्रश्न 9.अधोलिखितेषु प्रश्नेषु त्रयाणां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् एकवाक्येन लिखत

(i) देवताः कुत्र रमन्ते।
(ii) सूर्यदेव: किं प्रयच्छति |
(ii) यशोधरा तारस्वरेण सिद्धार्थ किम् उक्तवती ?
(iv) सूर्यवंशस्य राजा क: आसीत्?

(v) घटोत्कचः अन्ते किं कथयति ?

प्रश्न 10. अधोलिखितेषु द्वयोः शब्दयोः शब्दरूपाणि निर्देशानुसारं लिखत

(i) युष्मद्’  चतुर्थी विभक्तिः  एकवचनम्
(ii) किम्’ तृतीया विभक्तिः बहुवचनम्
(iii) एतद्’ सप्तमी विभक्तिः बहुवचनम्।

प्रश्न 11. पित्रा ‘ इति पदस्य विभक्तिं वचनं च लिखत |

प्रश्न 12. अधोलिखित गद्यांशेषु गद्यांशद्वयस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानिः

सम्प्रति अस्माकं देशोऽयं स्वतन्त्रोऽस्ति। किन्तु स्वतन्त्रताप्राप्त्यै परतन्त्रताकालादेव समये-समये राष्ट्रभक्तैः अनेकैः वीरपुरुषैः स्वस्य जीवनस्य आहुतिरपि प्रदत्तेति। गौराङ्गवैदेशिकेभ्यः पूर्वं यदा भारतदेशः मुगलैः आक्रान्तः आसीत्। तदा मुगलैः सह ये पराक्रमशालिनः युद्धं कृतवन्तः तेषु महाराजशिववीरः, ये महाराणाप्रतापः, राज्ञीलक्ष्मीबाई, वीरपुङ्गवाः छत्रसालप्रभृतयः अप्रतिमाः योद्धारः आसन्। एते मातृभूमि पराधीनतापाशात् विमुक्तये स्वीयं सर्वस्वं हुतवन्तः ।

प्रश्नाः 1. सम्प्रति अस्माकं देशः कीदृशः अस्ति ?

प्रश्नाः 2. स्वतन्त्रताप्राप्त्यै कैः स्वस्य जीवनस्य आहुतिः प्रदत्तेति ?

प्रश्नाः 3. पूर्वं भारतदेश: कैः आक्रान्तः आसीत् ?

प्रश्नाः 4. के मातृभूमिं पराधीनतापाशात् विमुक्तये स्वीयं सर्वस्वं हुतवन्तः? –

प्रश्नाः 5. ‘स्वतन्त्रोऽस्ति’ शब्दस्य सन्धिविच्छेदं कुरुत।

प्रश्न 13. अधोलिखित पद्यांशेषु पद्यांशद्वयस्य प्रश्नानाम् उत्तराणि संस्कृतभाषायां देयानिः

(क). कृषीबलैः समेधिता भवन्तु धान्यवृद्धयः
श्रमेण सन्तु साधितास्तु वीरसाहसर्द्धयः
। स्मरन्तु पूर्वपूरुषैर्जगत्सु यद् यशोऽर्जितम्
समस्तुदिक्षु विश्रुतं तदद्य यावदूर्जितम्॥

प्रश्ना: 1. कैः धान्यवृद्धयः समेधिताः भवन्तु ? उत्तरम्-

प्रश्नाः 2. केन साधिताः तु वीरः साहसर्द्धयः सन्तु ?

प्रश्नाः 3. कीदृशः यशः पूर्वपुरुषैः अर्जितम् ?

प्रश्नाः 4.किम् हा स्मरन्तु ?
प्रश्नाः 5. ‘स्मरन्तु’ इति पदस्य विपरीतार्थी पदं लिखत।

(ख). घनोपगूढं गगनं न तारा
न भास्करो दर्शनमभ्युपैति।
नवैर्जलौघैर्धरणी वितृप्ता
तमोविलिप्ता न दिशः प्रकाशाः॥

प्रश्नाः 1. घनोपगूढं किम् ?
2. तारा: भास्कर: च किं न अभ्युपैदि?
3. धरणी कै: वितृप्ता ?
4. तमोलिप्ता: का: न प्रकाशा: ?

प्रश्न 14. एकपदेन उत्तराणि संस्कृतभाषायाम् इव लिखत् –
(i) सर्वस्य जलस्य आधार: क:
(ii) देवदुर्लभम् किम्
(iii) यशोधरा कस्य पत्नी आसीत्?

प्रश्न 15.प्रश्नपत्रे समागतान् श्लोकान् विहाय स्व पाठ्य पुस्तकस्य सुभाषितद्वयं लिखत।

प्रश्न 16. स्वप्राचार्यस्यकृते पञ्चदिवसानां अवकाशार्थं एक प्रार्थनापत्रं संस्कृतभाषायां

प्रश्न 17. अधोलिखित वाक्यानाम् कथानुसारेण क्रम संयोजनं कुरुत
(i) छत्रसालस्य पितु: चम्पतराय: आसीत् |
(ii) छत्रसाल: बुन्देल केसरी नाम्ना प्रसिद्ध: |
(iii) छत्रसाल: स्वामिप्राणनाथस्य शिष्य: आसीत् |
(iv) भूषण: हिन्दी भाषाया: महाकवि आसीत् |

प्रश्न 18. अधोलिखितेषु विषयेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायाम् निबंध लिखत

(1) विद्या  (ii) पाठशाला  (iii) संस्कृतभाषायाः महत्वम्, (iv) कालिदास:

Join telegram

Leave a Comment