त्रैमासिक परीक्षा – 2022-23
विषय – संस्कृत
कक्षा 9वीं
समय -2:30 घण्टे
पूर्णांक 80
निर्देश – 1. सभी प्रश्न अनिवार्य हैं | प्रश्न क्रमांक 5 से प्रत्येक प्रश्न में आंतरिक विकल्प दिए गए हैं |
2. प्रश्न क्रमांक 1 से 4 तक प्रत्येक प्रश्न पर बहु विकल्पीय प्रश्न हैं |
3. प्रश्न क्रमांक 5 से 14 तक प्रत्येक प्रश्न पर 2 अंक आबंटित है | शब्द सीमा 30 शब्द
4. प्रश्न क्रमांक 15 से 18 तक प्रत्येक प्रश्न पर 3 अंक आबंटित है | शब्द सीमा 75 शब्द
5. प्रश्न क्रमांक 19 से अंत तक प्रत्येक प्रश्न पर 4 अंक आबंटित है | शब्द सीमा 120 शब्द
प्रश्न 1. उचित विकल्पं चित्वा लिखत् –
1. बालाः ……….. नमन्ति –
(क) जनकेन (ख) जनकम्
(ग) जनकस्य (घ) जनके।
2. …………………… आज्ञा पालयन्तु –
(क) जनकेन
(ख) जनकस्य (ग) जनकाय
3. बाला ………………सह गच्छति –
(क) जनकेन (ख) जनकस्य् (ग) जनके
(घ) जनकम्।
4. भवत् षष्ठी विभक्ति द्विवचनम् –
(क) भवतो: (ख) भवत: (ग) भवन्तौ:
5. ज्ञान एकवचनम् षष्ठी विभक्ति –
(क) ज्ञानस्य (ख) ज्ञाने (ग) हे ज्ञाने
6. श्री + ईश: ………………..
(क) श्रीश: (ख) श्रीईश: (ग) श्रीश
7. एकैक: इत्यस्मिन पदै: संधि अस्ति –
(क) दीर्घ संधि (ख) गुण संधि (ग) वृद्धि संधि
8. नवरात्रम् इति पदे समास अस्ति –
(क) तत्पुरुष समास: (ख) द्विगु समास (ग) द्वन्द्व समास
9. पठित: इत्यस्मिन पदै प्रत्यय आसीत्
(क) क्त (ख) लृय् (ग) तुमुन्
10. मातरं……………. श्रद्धा कुरु –
(क) प्रति (ख) विना (ग) धिक्
प्रश्न 2. उचित-विभक्तिभिः रिक्तस्थानानि पूरयत –
1. किं किं न करोति ………सन्तति पालनाय। ( विभक्ति)
2. देवतुल्यः………….भवति। ( विभक्ति)
3. स:+पठति – ……………. |
4. ग्रामगत: समास इति…………. |
5. समास भेद: ……………. आसीत् |
प्रश्न 3. उचित मिलान कुरुत –
‘क’ स्तम्भ ‘ख’ स्तम्भ
(क) कवची (1) अपतत्
(ख) आशु (2) पक्षिश्रेष्ठः
(ग) विरथः (3) पृथिव्याम्
(घ) पपात (4) कवचधारी
(ङ) भुवि (5) शीघ्रम्
(6) रथविहीनः
प्रश्न 4. अधोलिखितेषु प्रश्नेषु त्रयाणां प्रश्नानाम् उत्तराणि एक वाक्येन लिखत् –
(क) क: तन्द्रालु: भवति?
(ख) वित्तत: क्षीण: कीदृश: भवति?
(ग) सरसा: रसाला: कदा लसन्ति?
(घ) गीतिं कथं गातुं कथयति?
कक्षा 10 हिंदी मॉडल पेपर 2022-23 MP Board Pariksha 2022-23
कक्षा 10 सामाजिक विज्ञान मॉडल पेपर 2022-23 MP Board Pariksha 2022-23
प्रश्न 5. अधोलिखितेषु द्वयों शब्दयों शब्दरूपाणि त्रिषु वचनेषु लिखत् –
(क) जनक
(ख) कवि
त्रैमासिक परीक्षा महत्वपूर्ण प्रश्न All Papers
प्रश्न 6. कविभि: अथवा भवत् इति पदस्य विभक्तिं च लिखत् |
प्रश्न 7. अधोलिखितेषु गद्यांशान् पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त –
(क) कृष्णः महाधीमान्। किन्तु पठने नितराम् अलसः। परीक्षायां सर्वदा सः कष्टेन उत्तीर्णः भवति स्म, क्वचित् अनुत्तीर्णः अपि। अतः सर्वे तां निन्दन्ति स्म-“भवत्याः लालनात् एव सः एवं मंदमतिः जातः इति। एकदा कृष्णः शालातः आगत्य पितामहीम् उच्चस्वरेण उक्तवान्–“अम्बाम्ब! अद्य अहम् एव प्रथमः।” सकृत् पश्यामि तावत्। तदा कृष्णः उक्तवान्-“अहं प्रथमः न परीक्षायाम्, अपि तु सायं तु
शालातः निर्गमने इति।”
प्रश्ना:- (i) कृष्णः पठने कीदृशः?
(ii) परीक्षायां कृष्णः केन उत्तीर्णः भवति स्म?
(iii) कृष्णः शालातः आगत्य पितामहीम् उच्चस्वरेण किम् उक्तवान् ?
(vi) सर्वे तां कथंनिन्दन्ति स्म्।
(ख) जनानां लोकानां वा तन्त्रं शासनं वा जनानां कल्याणम् एवं शासनस्य प्रमुखं कार्यं मन्यते। अत्र प्रत्येकस्य जनस्य एव महत्वम्। भाषणे लेखने च अत्र पूर्ण स्वातन्त्र्य् भवति। व्यवहारे केचन दोषाः अपि दृश्यन्ते। एतेषां दोषाणां दूरीकरणम् अनिवार्यम्। एतदर्थं सर्वेभ्यः शिक्षा अनिवार्या । शिक्षा विना लोकतन्त्रं सुरक्षितं न भवति।
प्रश्ना:-(i) लोकतन्त्रे केषां कल्याणां शासनस्य प्रमुखं कार्यं भवति ?
(ii) लोकतन्त्रे दोषान् दूरीकर्तुं किम् अनिवार्यम् अस्ति?
(iiii) लोकतन्त्रे कस्य महत्वं प्रमुखम् ?
(iv) कां विना लोकतन्त्रं सुरक्षितं न भवति ?
(v) गद्यांशस्य सारांशं कुरुत।
(ग) तस्य च गृहे लौहघटिता पूर्वपुरुषोपार्जिता तुलासीत्। तां च कस्यचित् श्रेष्ठिनो गृहे निक्षेभूतां कृत्वा देशान्तरं प्रस्थितः। ततः सुचिरं कालं देशान्तरं यथेच्छया भ्रान्त्वा पुनः स्वपुबुरमागत्य तं श्रेष्ठिनमुवाचभोः श्रेष्ठिन् ! दीयतां मे सा निक्षेपतुला। स आह–“भोः! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता” इति।
प्रश्ना:-(i) कस्मिंश्चिद् स्थाने जीर्णधन नाम कः आसीत् ?
(ii) तस्य गृहे लौह घटिता पूर्वपुरुषोपार्जिता का आसीत्आसीत् ?
(iii) वणिक् पुत्रः स्व लौह तुला कस्य पार्वे निक्षेपभूता कृता?
(iv) देशान्तरम्’ अस्मिन् पदे कः सन्धिच्छेदः वर्तते ?
(v) ‘पुरुषाधमः अस्य पदस्य क: समास विग्रह: वर्तते?
(vi) ‘आगत्य’ अस्मिन् पदे कः प्रत्ययः वर्तते ?
Class 10th Trimasik pariksha paper 2022-23 | Related LInks |
Class 10th Beauty & Wellness | क्लिक करें |
Class 10 English | क्लिक करें |
Class 10th Science | क्लिक करें |
Class 10 Hindi | क्लिक करें |
Class 10 Sanskrit | क्लिक करें |
Class 10th Social Science | क्लिक करें |
Class 10 Math | क्लिक करें |
प्रश्न 8. अधोलिखितेषु पद्यांशान् पठित्वा अभ्यासप्रश्नानाम् उत्तरं प्रदत्त –
(क) ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम्।।
निवर्तय मतिं नीचां परदाराभिमर्शनात्।
न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत्।।
प्रश्नाः- (i) ‘परदाराभिमर्शनात् नीचां’ मतिं निवर्तय कस्य वचनः अस्ति?
(ii) तीक्ष्णतुण्डः खगोत्तमः कः आसीत् ?
(iii) रावणं कः शुभां गिरम् व्याजहार ?
(iv) ‘खगोत्तमः’ अस्य पदस्य कः सन्धिच्छेदः वर्तते ?
(ख) पिबन्ति नद्यः स्वयमेव नाम्भः।
स्वयं न खादन्ति फलानि वृक्षाः।।
नादन्ति सस्यं खलु वारिवाहाः।
परोपकाराय सतां विभूतयः।।
प्रश्नाः -(i) काः स्वयमेव अम्भः न पिबन्ति ?
(ii) केषां विभूतयः परोपकाराय भवन्ति ? )
(iii) वारिवाहा: स्वयं किं न अदन्ति ? (
(iv) ‘नाम्भ:’ अस्मिन् पदे सन्धिच्छेदः क्रियताम् ?
(v) ‘परोपकारः’ पदे का सन्धिः वर्तते?
MP Board class 9 Traimasik paper 2022 pdf Download All Paper
प्रश्न 9. शुद्धवाक्यानां समक्षम् “आम्”अशुद्धवाक्यानां समक्षम् ‘न’ इति लिखत –
(i) तपोदत्त: बाल्ये विद्या न आधीतवान् |
(ii) दिनया काले रामो शिलाभि: सेतुं बबन्ध |
(iii) तुला मूषकै: भक्षिता आसीत् |
(iv) चटक: स्वकर्मणि व्यग्र: न आसीत् |
(v) ग्रामे धनी स्त्री अवसत् |
प्रश्न 10. उचित मिलान कुरुत –
‘क’ स्तम्भः ‘ख’ स्तम्भः
(क) आस्वाद्यतोयाः (1) खलानां मैत्री
(ख) गुणयुक्तः (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वार्द्धभिन्ना (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना (4) दरिद्रः
प्रश्न 11. एकवाक्येन उत्तराणि संस्कृतभाषायाम् इव लिखत् –
(i) जीमूतवाहन: कस्य पुत्र: अस्ति?
(ii) काल: कस्य रसं पिबति ?
(iii) वसन्ते किं भवति?
निर्धनायाः वृद्धाया: दुहिता कीदृशी आसीत्?
प्रश्न 12. प्रश्नपत्रे समागतान् श्लोकान् विहाय स्व पाठ्य पुस्तकस्य सुभाषितद्वयं लिखत।
प्रश्न 13. स्वप्राचार्यस्यकृते पञ्चदिवसानां अवकाशार्थं एक प्रार्थनापत्रं संस्कृतभाषायां
प्रश्न 14. अधोलिखित वाक्यानाम् कथानुसारेण क्रम संयोजनं कुरुत –
(क) निर्धनायाः वृद्धायाः दुहिता विनम्रा मनोहरा चासीत् ।
(ख) सा पूर्वं स्वर्णपक्षः रजतचञ्चुः स्वर्णकाकः न दृष्टः आसीत् ।
(ग) निर्धनायाः दुहिता मञ्जूषायां महार्हाणि हीरकाणि
(घ) प्रसादं दृष्ट्वा आश्चर्यचकिता जाता। वृक्षस्योपरि स्वर्णमयम्
प्रश्न 15. अधोलिखितेषु अपठित गद्यांश पठित्वा प्रश्नानाम् उत्तरं प्रदत्त –
तदा खिन्नो बालकः एते पक्षिणो मानुषेषु नोपगच्छन्ति। तदन्वेषयाम्यपरं मानुषोचितं विनोदयितारमिति परिक्रम्य पलायमानं कमपि श्वानमवालोकयत्। प्रीतो बालस्तमित्थं संबोधयामास-रे मानुषाणां मित्र! किं पर्यटसि अस्मिन् निदाघदिवसे? आश्रयस्वेदं प्रच्छायशीतलं तरुमूलम् अहमपि क्रीडासहायं त्वामेवानुरूपं पश्यामीति। कुक्कुरः प्रत्याह –
यो मां पुत्रप्रीत्या पोषयति स्वामिनो गृहे तस्य।
रक्षानियोगकरणान्न मया भ्रष्टव्यमीषदपि।। इति।
प्रश्नाः-(i) बालकः कीदृशं श्वानम् अवलोकयत् ?
(ii) स्वामिनः गृहस्य रक्षां कः करोति ?
(iii) परिक्रम्य ” अस्मिन् पदे क: प्रत्यय: वर्तते?
(iv) ‘ मानुषाणाम् ” अस्मिन् पदे क: विभक्ति: वर्तते?
प्रश्न 16. अधोलिखितेषु विषयेषु एकं विषयं स्वीकृत्य शतशब्देषु संस्कृतभाषायाम् निबंध लिखत
(1) दिनचर्या: (ii) कालिदास (iii) संस्कृतभाषायाः महत्वम्,
Class 9 math Trimashik Pariksha Leaked Paper 2022-23 mp board
Class 9th Social Science Trimashik Pariksha Leaked Paper 2022-23 mp board
Class 9 Hindi Trimashik Pariksha Leaked Paper 2022-23 mp board
Class 9 English Trimashik Pariksha Leaked Paper 2022-23 mp board
Class 9 Science Trimashik Pariksha Leaked Paper 2022 mp board