प्रश्न 1. प्रश्नानाम् उत्तराणि एकपदेन लिखत-
( प्रश्नों के उत्तर एक शब्द में लिखिए)
(क) कस्मिन् मासे स्वतन्त्रतादिवसः भवति?
उत्तरम् – अगस्तमासे
(ख) वस्तूनि केन शीतलानि भवन्ति ?
उत्तरम् – हिमशीतकम्।
(ग) वयं कस्य सेवार्थ निरंतरं चलिष्यामः ?
उत्तरम् – लोक सेवार्थं ।
(घ) धनिकः किम् अयच्छत् ?
उत्तरम् – मिष्ठान्नं।
(ङ) सिक्खधर्मस्य प्रवर्तकः कः?
उत्तरम् – गुरुनानकः।
(च) कार्याणि केन सिध्यन्ति?
उत्तरम् – उद्यमेन हि।
(छ) व्यापारिणां नूतनसंवत्सरः कदा आरभते ?
उत्तरम् -कार्तिकप्रतिपदि।

कक्षा 6 सभी वायरल पेपर – प्रतिभा पर्व परीक्षा 2022
प्रश्न 2. प्रश्नानाम् उत्तराणि एकवाक्येन लिखत
(प्रश्नों के उत्तर एक वाक्य में लिखिए)
(क) प्रथमस्वतन्त्रतासड्ग्राम : कदा अभवत् ?
उत्तरम् – यत् 1857 तमे वर्षे प्रथम स्वतन्त्रतासङ्ग्रामः अभवत्।
(ख) दीपावल्यां लक्ष्मीः कदा पूज्यते?
उत्तरम् – दीपावल्यां लक्ष्मी: कार्तिकमासे अमावस्याम् पूज्यते।
(ग) विप्रम् अतिदरिद्रं ज्ञात्वा राजा किम् अपृच्छत् ?
उत्तरम् – विप्र! चर्मपात्रं किमर्थं हस्ते वहसि
(घ) मनुष्यस्य श्रेष्ठता केन भवति?
उत्तरम् – मनुष्यस्य श्रेष्ठता चरित्रेण भवति।
(ङ) केन सर्वे जन्तवः तुष्यन्ति ?
उत्तरम् – प्रिय वाक्य प्रदानिन सर्वे जन्तवः तुष्यन्ति।
(च) आवश्यकता केषां जननी अस्ति?
उत्तरम् – आवश्यकता आविष्काराणां जननी अस्ति।
(छ) वयं कान् रक्षिष्यामः? उत्तरम् – वयं सज्जनाम् रक्षिष्यामः।

कक्षा 6 गणित वायरल पेपर प्रतिभा पर्व परीक्षा 2022 – Pratibha Parv
प्रश्न 3. उचितशब्दैः रिक्तस्थानानि पूरयत
(सही शब्द से रिक्त स्थान भरिए)
(क) अधुना वयं…….गच्छामः। (गृहाय/गृह)
(ख) आपणा: ग्राहकै: ….. संति।(परिपूर्ण:/ परिपूर्णा:
(ग)…..कार्याणि सिध्यन्ति। (उद्यमेन/उद्यमाय )
(घ) श्रमेण……. उन्नतिः भवति। (राष्ट्राय/राष्ट्रस्य)
(ङ) नाटकदर्शनं………. भवति।(दूरदर्शनेन/दूरदर्शनात) (च) नानकः धनिकस्य भोजन……शुष्करोटिक कृतवान्। (त्यक्त्वा/त्यक्तुम)
(छ) शिक्षाक्षेत्रे………..महती भूमिका अस्ति।(सङ्गणकयन्त्रस्य/सङ्गणकयन्त्रा)
(ज) मम………..आनीतं भोजनम्।(गृहेण/गृहात्)
उत्तरम् (क) गृहं (ख) परिपूर्णाः, (ग) उद्या ) राष्ट्रस्य, (ङ) दूरदर्शनेन, (च) त्यक्त्वा, (छ) सङ्गणकयन्त्र ज) गृहात्।
राजधाना, रामेण, (ङ) राष्ट्रियः, (च) गर्जति।

Class 6 English वायरल पेपर प्रतिभा पर्व परीक्षा 2022 – Pratibha Parv
प्रश्न 4. समीचीनं चिनुत (आम्/न)
(सही/गलत का चयन कीजिए)
(क) अस्माभिः जलसंरक्षणं, वायुसंरक्षणं, भूसंरक्षणम् अवश्यं करणीयम्।
उत्तरम् – आम्
(ख) स्वास्थ्यं ज्ञानाय परिश्रमाय न भवति।
उत्तरम् – न
(ग) प्राचीनकालात् आरभ्य उज्जयिनीक्षेत्रं संस्कृतविद्या केंन्द्रमस्ति।
उत्तरम् – आम्
(घ) विद्या सर्वस्य भूषणं नास्ति।
उत्तरम् – न
(ङ) संस्कृतभाषा वेदानाम् उपनिषदां शास्त्राणां च भाषा वर्तते।
उत्तरम् – आम् –
(च) नर्मदायाः दक्षिणतटे विंध्याचलः अस्ति।
उत्तरम् – न
(छ) मध्यप्रदेशस्य मध्ये नर्मदा नदी अस्य मेखला इव प्रवहति।
उत्तरम् – आम् –
(ज) दशरथस्य आज्ञया रामः राज्यं त्यक्त्वा वनम् अगच्छत्। उत्तरम् – आम्
(झ) लक्ष्मणेन रामः युद्धे घातितः।
उत्तरम् – न
प्रश्न 5. अधोलिखितानि पदानि प्रयुज्य वा वाक्यानि लिखत
(नीचे लिखे शब्दों का प्रयोग करते हुए वाक्लिखिए)
सूर्यः। – लोकहिताय। – वहंति
नद्यः – उज्जयिनीम् – आगच्छंति
मन्दिरात् – परोपकाराय – श्रूयते
यात्रिकाः – घण्टानादः – तपति
उत्तरम् -1. सूर्यः लोकहिताय तपति। 2. नद्यः परोपकाराय वहंति। 3. मन्दिरात् घण्टानादः श्रूयते।यात्रिकाः उज्जियिनीम् आगच्छंति।
6. अधोलिखितानि वाक्यानि यथाक्रमं लिखत
(नीचे लिखे वाक्यों को सही क्रम से लिखिए)
(क) वने राक्षसराजः रावणः सीतां कपटेन अहरत्।
( ख) रामः सीता लक्ष्मण: च अयोध्याम् प्रत्यागच्छन्
(ग) वानराः सागरे सेतु निर्माणम् अकुर्वन।
घ) रामेण रावणः युद्धे घातितः।
(ङ) विश्वामित्रः रामलक्ष्मणौ स्वाश्रमम् अनयत्। उत्तरम्- (क) विश्वामित्र: रामलक्ष्मणौ स्वाश्रमम् अनयत
(ख) वने राक्षसराजः रावण: सीतां कपटेन अहरत्।
(ग) वानराः सागरे सेतुनिर्माणम् अकुर्वन।
(घ) रामेण रावणः युद्धे घातितः।
(ङ) रामः सीता लक्ष्मणः च अयोध्याम् प्रत्यागच्छन्।
7. योजयत-(जोड़ी बनाइये)।
(क) सूर्यः – तपति
(ख) सिंहः – गर्जति
(ग) हरिणः – धावति
(घ) मयूरः – नृत्यति
8. रेखांकितपदानि लङ्लकारे परिवर्तयत – (रेखांकित शब्दों को लड्लकार में परिवर्तित कीजिए) –
एकः पिपासितः काकः अस्ति।सः जलं पातुम् इच्छति। ग्रीष्मकाल: अस्ति, सः बहुत्र विहरति, पश्यति, किन्तु जलं न मिलति। काकः एकं घटं पश्यति, समीपं गच्छति। तस्मिन् घटे कञ्चित जलम् अस्ति। परितः पश्यति। जलं पारयति घटस्य पाश्र्वे शिलाखण्डान् पश्यति।तान् घटे पातयति।जलम् उपर्युपरि आगच्छति। काकः जलम् पिबति। प्रसन्नः भवति। तत्: गच्छति।
उत्तरम् – आसीत्, अविहरत्, अपश्यत्, अमिलत्, अपश्यत्, अगच्छत्, आसीत्, अपातयत्, अगच्छत्, अपिबत्, अगच्छत्।
- योग्यशब्दं चित्वा उचित स्थाने –
वन्यजीवाः – ग्राम्यजीवाः
काकः,पिक: गजः,। – धेनुः, अजा, मार्जारः, अश्वः,
व्याघ्रः, शशक:,
नयूरः, सिंहः, सर्पः, हरिणः, – श्वानः, महिषी
भल्लूकः, वानरः चटका
कक्षा 6 हिंदी वायरल पेपर प्रतिभा पर्व परीक्षा 2022 – Pratibha Parv
- विभक्त्यनुसारं वाक्यानि लिखत
(विभक्ति अनुसार वाक्य लिखिए)
उत्तरम् – प्रथमा – गीता गच्छति।
द्वितीया – गीतां आलयतुं।
तृतीया – गीतया सह सीता गच्छति।
चतुर्थीथी – माता गीतायै मोदकं ददाति।
पञ्चमी – गीतायाः पुस्तकं स्वीकरोतु।
षष्ठी – गीतायाः पितुः नाम सुरेशः ।
सप्तमी – गीतायां सद्गुणाः सन्ति।
सम्बोधनम् – हे गीते अत्र आगच्छतु।