कक्षा 8 संस्कृत पेपर हल सहित प्रतिभा पर्व परीक्षा 2022

  1. एकपदेन उत्तरं लिखत
    (क) वराहमिहिरस्य जन्म कुत्र अभवत्?
    ग्रामे। (कपित्थ
    उत्तरम् – कपित्थ ग्रामे
    (ख) वराहमिहिरस्य पितुः नाम किम्?
    उत्तरम् – आदित्यदासः।
    (ग) वराहमिहिरः कस्मात् ज्यौतिषं पठितवान्?
    उत्तरम् – स्वपितुः।
    (घ) वराहमिहिरः खगोलशास्त्रं कस्मात् पठितवान्?
    उत्तरम् – आर्यभट्टात्।

कक्षा 8 विज्ञान पेपर हल सहित प्रतिभा पर्व परीक्षा 2022

  1. एकवाक्येन प्रश्नानाम् उत्तरम् लिखत
    (क) कुत्र चरणीयम्?
    (ख) वराहमिहिरेण के ग्रन्थाः विरचिताः?
    (ग) राष्ट्रभक्तैः का प्रतिज्ञा कृता?
    (घ) अनभ्यासे किं विषम्?
    (ङ) हरदौलमहाराजः किमर्थं विषपानं कृतवान्?
    (च) शिकागोनगरे विश्वधर्मसम्मेलने भारतस्य प्रतिनिधिः कः अभवत्?
    (छ) मण्डूकः मक्षिकां किम् उपायम् उक्तवान् ?
  1. उचितपदेन रिक्तस्थानं पूरयत
    (क) विषपानस्थलं……. (उद्यानस्य मध्ये/मन्दिरस्य प्राङ्गणे)
    (ख) दरबारभवनं.. अस्ति। (दुर्गे/मार्गे)
    (ग) केशवदासः……… कविः आसीत्। (संस्कृतभाषाया: हिन्दीभाषायाः)
    (घ) ओरछानगरस्य इतिहास:………..अस्ति।(मोचक/रोचकः)
    (ङ) जामिनीनद्याः तीरे अधिकाः भवन्ति।
    (दाडिमवृक्षाः जम्बुवृक्षाः)
    उत्तरम् – (क) उद्यानस्य मध्ये, (ख) दुर्गे, (ग)हिन्दीभाषायाः, (घ) रोचकः, (ङ) जम्बुवृक्षाः।

कक्षा 8 सामाजिक विज्ञान पेपर हल सहित प्रतिभा पर्व परीक्षा 2022

  1. अधोलिखितपदानां विलोमानि लिखत –
    (क) सततम्, (ख) तिमिरः, (ग) उत्कर्षस्य, (घ) अमृतम्, (ङ) गुणेषु, (च) मित्रम्।
    उत्तरम् –
    (क) सततम् – असततम्
    (ख) तिमिरः – प्रकाश:
    (ग) उत्कर्षस्य – अपकर्षस्य
    (घ) अमृतम् – विषम्
    (ङ) गुणेषु – अवगुणेषु
    (च) मित्रम् – शत्रुः
  1. पदानां समानार्थकम् पदं लिखत –
    (क) बुद्धिः, (ख) मार्गदर्शनम्, (ग) पुष्पाणि, (घ) वीरः, (ङ) नृपः, (च) महार्णवम्।
    उत्तरम्- पदम् समानार्थकम् पदं
    (क) बुद्धिः – मति:
    (ख) मार्गदर्शनम् – पथप्रदर्शनम्
    (ग) पुष्पाणि – सुमनानि
    (घ) वीरः – शूर:
    (ङ) नृपः – भूप:
Website Home ( वेबसाइट की सभी पोस्ट ) – Click Here
———————————————————-
Telegram Channel Link – Click Here
  1. उचितविकल्पं चित्वा लिखत
    (क) स्वामी विवेकानन्दस्य बाल्यकालस्य नाम आसीत्।
    (गोरखनाथ:/नरेन्द्रनाथ:/केदारनाथ:/मत्स्येन्द्रनाथ:)
    (ख) शङ्करस्य भूषणम् अस्ति।
    (सर्प:/चन्द्र/गङ्गाविषम्)
    (ग) आर्यभट्टः आसीत्।
    (खगोलशास्त्री/रसायनशास्त्री/शास्त्री/समाजशास्त्री)
    (घ) दुःखसागरे।
    (त्वरणीयम्/करणीयम्/तरणीयम्/चरणीयम्)
    उत्तरम् – (क) नरेन्द्रनाथः, (ख) सर्पः, (ग) खगोलशास्त्री, (घ) तरणीयम्।

कक्षा 8 हिंदी पेपर हल सहित प्रतिभा पर्व परीक्षा 2022

Join telegram

Leave a Comment